B 155-20 Saṅkaṭākalpa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 155/20
Title: Saṅkaṭākalpa
Dimensions: 20 x 11 cm x 2 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5955
Remarks:


Reel No. B 155-20 Inventory No. 61086

Title Saṃkaṭākalpa

Author Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.0 x 11.0 cm

Folios 2

Lines per Folio 14–15

Foliation figures on the verso, in the upper left-hand margin under the word saṃ. kalpaṃ or saṃ. ṭā. kalpaṃ and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/5955

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ |     |

atha saṃkaṭākalpaṃ vyākhyāśyāmaḥ |

athaināṃ brahmaraṃdhre brahmasvarūpiṇīṃ dhyāyet

prathamato bhuvaneśībījaṃ tat tu vyomāgnicaturthasvarabindumelanarūpam tataḥ saṃkaṭe rogaṃ me paramam iti padam uccārya tato nāśaya dvayam iti ṣoḍaśārṇo maṃtraḥ ayaṃ sarvamaṃtrottamottamaḥ iyaṃ sakṛj japan sa tu deveśvaraḥ sa tu sarveśvaraḥ sa tu sarvaguruḥ sa tu sarvanamsyaḥ sa sadāśivaḥ (fol. 1v1–4)

End

amuṣya maṃtrapāṭhasya gatir asti nānyeha gatir asti | idam yoginīkalpaṃ [[nityaṃ]] yo [ʼ]dhīyate saḥ sarvapātakāt pūto bhavati sarvadoṣāt pūto bhavati sarvān kāmān avāpnotīti |     | (fol. 2v13–15)

Colophon

ity ā(!)tharvaṇe saṃkaṭākalpaṃ samāptam ||     || śubham astu ||      | śrī | (fol. 2v15)

Microfilm Details

Reel No. B 155/20

Date of Filming 10-11-1971

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 26-08-2008

Bibliography