B 155-20 Saṅkaṭākalpa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 155/20
Title: Saṅkaṭākalpa
Dimensions: 20 x 11 cm x 2 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5955
Remarks:
Reel No. B 155-20 Inventory No. 61086
Title Saṃkaṭākalpa
Author Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.0 x 11.0 cm
Folios 2
Lines per Folio 14–15
Foliation figures on the verso, in the upper left-hand margin under the word saṃ. kalpaṃ or saṃ. ṭā. kalpaṃ and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/5955
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ | |
atha saṃkaṭākalpaṃ vyākhyāśyāmaḥ |
athaināṃ brahmaraṃdhre brahmasvarūpiṇīṃ dhyāyet
prathamato bhuvaneśībījaṃ tat tu vyomāgnicaturthasvarabindumelanarūpam tataḥ saṃkaṭe rogaṃ me paramam iti padam uccārya tato nāśaya dvayam iti ṣoḍaśārṇo maṃtraḥ ayaṃ sarvamaṃtrottamottamaḥ iyaṃ sakṛj japan sa tu deveśvaraḥ sa tu sarveśvaraḥ sa tu sarvaguruḥ sa tu sarvanamsyaḥ sa sadāśivaḥ (fol. 1v1–4)
End
amuṣya maṃtrapāṭhasya gatir asti nānyeha gatir asti | idam yoginīkalpaṃ [[nityaṃ]] yo [ʼ]dhīyate saḥ sarvapātakāt pūto bhavati sarvadoṣāt pūto bhavati sarvān kāmān avāpnotīti | | (fol. 2v13–15)
Colophon
ity ā(!)tharvaṇe saṃkaṭākalpaṃ samāptam || || śubham astu || | śrī | (fol. 2v15)
Microfilm Details
Reel No. B 155/20
Date of Filming 10-11-1971
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 26-08-2008
Bibliography